वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: प्रियमेधः छन्द: बृहती स्वर: मध्यमः

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥

अंग्रेज़ी लिप्यंतरण

taṁ ghem itthā namasvina upa svarājam āsate | arthaṁ cid asya sudhitaṁ yad etava āvartayanti dāvane ||

पद पाठ

तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ । अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥ ८.६९.१७

ऋग्वेद » मण्डल:8» सूक्त:69» मन्त्र:17 | अष्टक:6» अध्याय:5» वर्ग:7» मन्त्र:7 | मण्डल:8» अनुवाक:7» मन्त्र:17